Consideration Sanskrit Meaning
मीमांसा, विवेचनम्
Definition
सा उक्तिः आचारो वा येन कस्यचित् गौरवो भवति।
सविचारं निर्णयनक्रिया।
तर्कानुमानादीना कृता व्याख्या।
मनसि उत्पन्नः विचारः।
स्नेहसम्बन्धाद्यनुरोधत एकस्मिन्नेव वर्गे आनुकूल्यप्रयोगचिकीर्षेतिभावः।
केषुचित् विषयादिषु प्रकटीकृतः स्वविचारः।
अन्तःकरणवृत्तिविशेषः दोषसङ्कोचादिवशात् वक्तुं वा द्रष्टुं न शक्यते।
किञ्चित्
Example
मातुः पितुः च आदरः करणीयः।
अद्य सङ्गोष्ठ्यां तुलसीदासस्य रचनानां विवेचनं कृतम्।
सः काव्यस्य मीमांसां करोति।
सम्यक् परीक्षणाद् अनन्तरमेव कस्यापि सत्यता स्वीकरणीया।
अस्य कार्यस्य समाप्तिः अधुना भवति इति मम कल्पना।
ज्येष्ठानां वचनेषु अवधानं न दत्त्वा सः स्वच्
Larn in SanskritNeeded in SanskritVisual Defect in SanskritMaintain in SanskritRoyalty in SanskritSteersman in SanskritRepent in SanskritBawd in SanskritExpression in SanskritRed-hot in SanskritBrow in SanskritSolid in SanskritWeight in SanskritSanskrit in SanskritDismiss in SanskritAforementioned in SanskritGo Away in Sanskrit56 in SanskritSituate in SanskritBanquet in Sanskrit