Considered Sanskrit Meaning
आलोचित, चिन्तित, निरीक्षित, निरुपित, परामृष्ट, प्रतीक्षित, मत, विगणित, विचारित, संचिन्तित, सञ्चिन्तित, समीक्षित, सुचिन्तित, सुनिरुपित, स्मृत
Definition
यः चिन्तायुक्तः।
यस्य समीक्षा कृता वर्तते।
यस्य अवलोकनं कृतम्।
यद् दृष्टम्।
Example
सः पुत्रस्य पीडया चिन्तितः अस्ति।
अयं विषयः अस्माभिः चिन्तितः अस्ति अत्र पुनर्विचारस्य आवश्यकता नास्ति।
एतानि पत्राणि मया अवलोकितानि।
कवितायां कविना विलोकितानां दृश्यानां सुन्दरं वर्णनं कृतम्।
Impartial in SanskritCookery in SanskritUncommon in SanskritSurgery in SanskritCriticise in SanskritCrab in SanskritIdyllic in SanskritPeep in SanskritTake Back in SanskritDigestion in SanskritRestrainer in Sanskrit22nd in SanskritWorld in SanskritPermeating in SanskritTake Away in SanskritUnembellished in SanskritMobile in SanskritScowl in SanskritReturn in SanskritSlim in Sanskrit