Consistency Sanskrit Meaning
सङ्गतता
Definition
सङ्गतस्य अवस्था भावो वा।
उचितः उपयुक्तश्च संयोगः।
सघनस्य अवस्था भावो वा।
सह गमनस्य क्रिया।
स्त्रीभिः सह पुरुषाणां रतिक्रिया।
किमपि वाद्यं वादयित्वा अथवा कदाचित् गीत्वा गायकस्य सहाय्यस्य क्रिया।
सान्द्रस्य अवस्था भावः वा।
Example
घटनाक्रमस्य सङ्गततया तस्य जीवनं सफलं जातम्।
सामञ्जस्यात् कठिनम् अपि कार्यम् सुकरं भवति।
द्रवपदार्थात् घनपदार्थस्य सघनता अधिका अस्ति।
दुर्जनस्य सङगतौ रामः दुर्जनः अभवत्।
वेणुवादकेन पंडितचौरसियामहोदयेन सह उपगानाय पटहं वादयितुम् उस्ता
Weighty in SanskritExalt in SanskritUnemotional in SanskritHuman Action in SanskritCome On in SanskritTrunk in SanskritGreen in SanskritBleary in SanskritMenstruum in SanskritGrammarian in SanskritUbiquitous in SanskritBeing in SanskritShaft Of Light in SanskritThrilling in SanskritDeliberation in SanskritTalk in SanskritAureate in SanskritShrivel in SanskritGautama Siddhartha in SanskritPutting To Death in Sanskrit