Consolation Sanskrit Meaning
अश्रुप्रमार्जनम्, आश्वासनम्, क्लेशापहः, परिसान्त्वनम्, प्रत्यायना, प्रमार्जनम्, सान्त्वनम्, सान्त्वना
Definition
ग्रन्थसन्धिः।
आकुलितस्य मनुष्यस्य क्लेशस्य अपहानम्।
कस्यापि विषयस्य सन्तोषस्य भावः।
कस्मिन्नपि आकाङ्क्षायाः उत्पादनं वर्धनं वा ।
नासिकया मुखेन वा वायुग्रहणस्य क्रिया।
Example
उपाध्यायेन प्रवचने गीतायाः पञ्चमस्य अध्यायस्य विवरणं कृतम्।
गृहे स्तेयम् अभवत् अतः बान्धवाः गृहस्वामिनः सान्त्वनाम् अकुर्वन्।
मम कार्येण भवते तुष्टिः जाता वा न वा।
श्वसनक्रियायां श्वासः प्रश्वासः च निहितौ स्तः।
Kashmiri in SanskritPinion in SanskritWriting in SanskritSprout in SanskritChild's Play in SanskritTerpsichorean in SanskritClearly in SanskritStorm in SanskritWhite Pepper in SanskritProud in SanskritSun in SanskritHonesty in SanskritSpeech Communication in SanskritGlans in SanskritUnscramble in SanskritImbecilic in SanskritObsequious in SanskritSupernumerary in SanskritObtainable in SanskritInk in Sanskrit