Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Conspiracy Sanskrit Meaning

कुविचारणा, गूढमन्त्रणा

Definition

अयोग्या मन्त्रणा।
कस्यचित् विरुद्धः गुप्तरुपेण कृतः व्यापारः।
कपटपूर्णम् आयोजनम्।

Example

मन्थरायाः कुमन्त्रणया कैकेयी अमुह्यत।
सर्वकारपरिवर्तनार्थं विपक्षीयाः नित्यमेव गूढमन्त्रणां कुर्वन्ति।
चक्रव्यूहस्य रचना एकं षडयन्त्रम् आसीत्।