Constant Sanskrit Meaning
अविरत, अश्रान्त, नियतमात्रा, स्थिर, स्थिरमात्रा
Definition
विश्वसितुं योग्यः।
विश्वस्तुम् योग्यः।
यस्मिन् गतिः नास्ति।
यः क्लान्तः नास्ति।
गतिशीलस्य अवस्था भावो वा।
यः नश्वरः नास्ति।
यस्मिन् अवरोधो नास्ति।
गतिविरामावस्थावान् स्थावरः।
यः परिवर्तनशीलः नास्ति।
यद् विभक्तं नास्ति।
यः न चलति।
यः चञ्चलः नास्ति।
यः निर्णयम् अन्यथा
Example
श्यामः विश्वसनीयः अस्ति।
कलियुगे विश्वासार्हः दुर्लभः।
स्थिरे जले नैकाः जन्तवः अस्ति।
अक्लान्ताः तीर्थयात्रिणः वेगेन मन्दिरं प्रति गच्छन्ति।
नित्यता जीवनस्य मूलमन्त्रम् अस्ति।
आत्मा अमरः अस्ति
Extensive in SanskritFellow Feeling in SanskritLone in SanskritHandsome in SanskritAce in SanskritIndex Finger in SanskritCottage Industry in SanskritDagger in SanskritTyrannous in SanskritEasiness in SanskritCompleteness in SanskritObstructor in SanskritAtomic Number 16 in SanskritMentation in SanskritRespect in SanskritClever in SanskritLeery in SanskritRun in SanskritRifle in SanskritNaked in Sanskrit