Constituent Sanskrit Meaning
कूटः, कूटम्
Definition
पर्वतस्य शिरोऽग्रम्।
अवयवविशेषः सः कठोरः अवयवः यः खुरयुक्तानां पशूनां मस्तिष्के वर्तते।
शरीरस्य विशिष्टः अवयवः।
वस्तुनः अङ्गानि येषां तद् वस्तु अङ्गि।
कस्य अपि सचेतनजीवस्य अवयवानाम् अन्योन्याश्रया कार्यप्रणालिः।
पृथिव्याः निकटतमः अतितेजस्वी खगोलीयः पिण्डः यं परितः पृथ्व्यादिग्र
Example
भारतीयेन पर्वतारोहिणा हिमालयस्य शिखरे भारतस्य त्रिवर्णाः ध्वजः अधिरोपिता।
वृषभस्य शृङ्गम् अभिदत्।
शरीरम् अङ्गैः जातम्।
अस्य यन्त्रस्य सर्वे खण्डाः एकस्मिन् एव यन्त्रालये निर्मिताः।
शरीरप्रकृतेः सुचारुतया संञ्चलनार्थं प्रतिदिनं योगसाधना कर्तव्या।
रामश्यामयोर्मध्ये
Engineering in SanskritCoop in SanskritCrow in SanskritTake in SanskritHouses Of Parliament in SanskritTablet in SanskritJaunty in SanskritHouse Fly in SanskritSin in SanskritSeptenary in SanskritSerail in SanskritPrick in SanskritSocrates in SanskritBunch in SanskritMiss in SanskritGasconade in SanskritDispute in SanskritTake in SanskritCum in SanskritFoggy in Sanskrit