Constitution Sanskrit Meaning
घटनम्, घटना, निर्माणम्, प्रतिष्ठापनम्, रचना, विधानम्, संविधानम्, संस्थापनम्, सिद्धिः, स्थापना, स्थिरीकरणम्
Definition
उत्पादनस्य क्रिया।
संस्थादीनां सम्यक् स्थापनम्।
तद् अनुशासनं यस्य आधारेण कस्यापि राज्यस्य राष्ट्रस्य संस्थायाः वा सञ्चालनं भवति।
निर्माणस्य रीतिः।
स्थापनस्य प्रतिष्ठापनस्य वा क्रिया।
कस्यापि वस्तुनः स्थापनस्य क्रिया।
Example
आङ्ग्लशासकेभ्यः भारतदेशम् उन्मोक्तुं नैकेषां क्रान्तिकारीसंस्थानां संस्थापनम् अभवत्।
भारतदेशस्य संविधानस्य निर्माणं वर्षद्वयात्मके काले एकादशसु मासेषु अष्टादशसु दिनेषु जातम्।
तस्य शरीरस्य रचना अव्यङ्गा अस्ति।
चतुष्कोणे गान्धीमहोदयस्य मूर्तेः स्थापना क्रियते।
दूरभाषणय
Knockout in SanskritFinal Stage in SanskritConsecrate in SanskritMolest in SanskritOculus in SanskritMortuary in SanskritCritic in SanskritDoughnut in SanskritFace in SanskritLustfulness in SanskritVitriol in SanskritMouth in SanskritInclude in SanskritPsychiatrist in SanskritRadiotherapy in SanskritClearness in SanskritCognize in SanskritUnknowing in SanskritTransverse Flute in SanskritGiggle in Sanskrit