Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Construction Sanskrit Meaning

पदम्

Definition

अवयवविशेषः- आकटि अधमाङ्गं, मनुष्यादयः अनेन सरन्ति।
उत्पादनस्य क्रिया।
रसयुक्तं पद्यमयं वाक्यम्।
पद्यस्य चतुर्थांशः।
कस्यचित् वस्तुनः अवयवसंस्थानम्।
संस्थादिषु अधिकारानुसारं स्थानम्।
मङ्गला कामना या आनन्दं प्रदर्शयति।
कृशकरणम्
भग्नानां संधानानुकूलः व्यापारः।
विमोहनानुकूलः व्यापारः।
बन्धनानुकूलः व्यापारः।
पिष्टस्य

Example

वने चरतः मम पादः बहु क्लेशम् अन्वभवत्
मेघदूतम् इति पद्यकाव्यम् प्रसिद्धम्।
प्रभुरामचन्द्रस्य चरणैः दण्डकारण्यम् पुनीतम्।
अस्य दोहा इति काव्य प्रकारस्य प्रथमं चरणं स्पष्टीकरोतु।
कस्य आकृतिः एषा।
भवान् अस्यां संस्थायां किं पदं भूषयति।
रामजन्मनः अनन्तरं जन