Constructor Sanskrit Meaning
गृहकर्ता, गृहकारकः, गृहकारी, गृहसंवेशकः, निर्माता, मेता, सभाकारः
Definition
यः निर्माति।
यः भवनस्य गृहस्य वा निर्माणं करोति।
यः चित्रपटं निर्माति।
Example
हिन्दुधर्मानुसारेण सृष्टेः निर्माता ब्रह्मदेवः अस्ति।
लोधामहोदयः प्रसिद्धः सभाकारः अस्ति।
मोहनः एकः कुशलः चित्रपटनिर्माता भवितुम् इच्छति।
Doormat in SanskritBoob in SanskritDetrition in SanskritPlight in SanskritProsperity in SanskritAnarchic in SanskritSound Reflection in SanskritSyllabic Script in SanskritCause in SanskritTruncate in SanskritStay in SanskritGarner in SanskritGrin in SanskritFake in SanskritAloofness in SanskritSpeculation in SanskritFront in SanskritMother Board in SanskritMale Monarch in SanskritDaily in Sanskrit