Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Consummate Sanskrit Meaning

अखिलः, अखिलम्, अखिला, पुर्णा, पूर्णः, पूर्णम्, सकलः, सकलम्, सकला, सम्पूर्णः, सम्पूर्णम्, सम्पूर्णा, सर्वगुणसम्पन्न

Definition

यः प्रकर्षेण कार्यक्षमः अस्ति।
यस्य नाशः जातः।
यद् शेषरहितम्।
अत्यन्तम् श्रेयान्।
यः सर्वैः गुणैः सम्पन्नः अस्ति।
पूर्यते समग्रम् इति।
चालनीविशेषः येन स्थूलं धान्यं समार्ज्यते।
आरम्भात् अन्तं यावत्।
आदितः अन्तपर्यन्तम्।
कस्यचन कार्यस्य अन्तिमावस्थापर्यन्तं निर्वर्तनानुकूलः व्यापारः।
नि

Example

अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
मम कार्यं समाप्तम् ।
सचिन तेंडुलकर महोदयः सर्वगुणसम्पन्नः क्रीडापटुः अस्ति।
महेशः सकलः मूर्खः। / सम्पूर्णः कुम्भः शब्दम् न करोति।
सहसा मम मनः विपत्तौ