Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Consumption Sanskrit Meaning

उपयोगः, प्रयोगः

Definition

कार्यादिषु प्रथमकृतिः।
ऊर्ध्वगमनस्य कार्यं भावो वा।
रोगस्य दूरीकरणार्थे कृता प्रक्रिया।
अनिष्टसंस्भवस्य विलम्बस्य वा आशङ्कायाम् स्वार्थसम्पादकः तर्कः येन इष्टकार्यं सिद्ध्यति एव।
वस्तुनः उपयोजनक्रिया।
क्रियायाः अन्तः।
अन्यस्य क्रोधादिभावाभिव्यञ्जकस्य अनुकरणम्।
यद् उपयुज्यते तत्।
कार्ये प्रधानाङ्गीभूतोपकारकद्रव्यम्।
ग्राम्यपशुविश

Example

आगच्छ अस्य कार्यस्य आरम्भं करवाम।
अकबरस्य समये मुघलवंशस्य उत्थितिः परमकटौ आसीत्।
तादृशः उपायः कथ्यताम् येन इदं कार्यं सौलभ्येन सम्पद्यते। /उपायेन यत् शक्यं न तत् शक्यं पराक्रमैः।
यद् उपदिष्टं तस्य प्रयोगः करणीयः।
तस्य कार्यस्य परिणामः विपरितः जातः।
अस्