Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Contact Sanskrit Meaning

परिस्पर्शय, संपर्कः, सम्पर्कः, संस्पर्शय, स्पर्शय

Definition

मेलनस्य भावः।
वस्तुद्वयान् अथवा एकस्य एव वस्तुनः भागद्वयान् सीवनेन श्यानद्रव्येण वा लग्नीकरणानुकूलः व्यापारः।
द्वयोः घटनयोः बह्वीनां वा घटनानाम् अकस्मात् समवास्थानम्।
कार्यादीनां पूर्तये सहयोगयुक्तः अन्येषाम् अभिव्यापनानुकूलः व्यापारः।
उपायविशेषेण अन्यपक्षसंयोगप्रेरणानुकूलः व्यापारः।
वस्तुनः परस्परपरिमर्शः।
परस्परेण सह वर्तमानः सं

Example

नाटकस्य अन्तिमे भागे नायकस्य नायिकया सह संयोगः अभवत्।
दैवयोगः एव अयं यत् अहं भवन्तमेव मीलितुम् अगमम् परं भवान् एव अत्र उपस्थितः।
विधिज्ञः अन्यस्य पक्षस्य साक्षिणं स्वपक्षं मेलयति।
रसं मधुरं कर्तुं जले शर्करा विद्राव्यते।
विवाहः द्वे कुले