Contagion Sanskrit Meaning
सञ्चारकः रोगः, सञ्चारी रोगः, सम्पर्कीयः रोगः, संस्पर्शजः रोगः, स्पर्शसञ्चारी रोगः
Definition
सः रोगः यः स्पर्शात् संसर्गात् वा जायते।
आयुर्वेदानुसारेण रोगविशेषः यत्र भूतपिशाच्चादिभिः बाधनं भवति।
रोगाणूनां शरीरे प्रवेशः।
अस्पृश्यस्य अवस्था भावो वा।
Example
विमूचिका संस्पर्शजः रोगः अस्ति।
भूतसञ्चारम् अपाकर्तुं श्यामः भूतवैद्यम् आहूतवान्।
वृष्टिकाले रोगसञ्चारः अधिकः भवति।
अस्पृश्यता समाजस्य एकतायाः कृते बाधकः अस्ति।
Ticker in SanskritPlay in SanskritFace in SanskritFebrility in SanskritSpellbound in SanskritSabbatum in SanskritRahu in SanskritVocalization in SanskritDeaf in SanskritLive-bearing in SanskritBooze in SanskritDestination in SanskritBanana in SanskritWestern in SanskritCandid in SanskritInnovational in SanskritHereafter in SanskritMight in SanskritLove in SanskritWakening in Sanskrit