Contagious Sanskrit Meaning
संक्रामक, सङ्क्रामक, सञ्चारिन्, संसर्गजन्य
Definition
यस्मिन् गतिः अस्ति।
अज्ञातपूर्वगृहागतव्यक्तिः यस्य न ज्ञायते नाम न च गोत्रं न च स्थितिः अकस्मात् गृहमायाति ।
विश्वगमनवान् विश्वव्यापी तथा च यस्मिन् जीवाः श्वसन्ति।
एकं मिश्रितं गन्धद्रव्यं यस्य ज्वलनेन सुगन्धितः धूमः जायते।
यस्य (रोगस्य) संसर्गात् संक्रमणं भवत
Example
अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्तते। स तस्मै दुष्कृतं दत्वा पुण्यम् आदाय गच्छति।
वायुं विना जीवनस्य कल्पनापि अशक्या।
धूपं गन्धवर्तिकादीञ्च प्रज्वाल्य भगवतः पूजनं क्रियते।
विसूचिका इति एकः संसर्गजन्यः व्याधिः अस्ति।
Halt in SanskritTurn To in SanskritAfterward in SanskritMuch in SanskritProsopopoeia in SanskritArcher in SanskritFoolishness in SanskritTears in SanskritPossible in SanskritBabe in SanskritJewelry Maker in SanskritClever in SanskritChickpea in SanskritGet in SanskritWasteland in SanskritOfttimes in SanskritGallivant in SanskritClustering in SanskritNipple in SanskritMaternity in Sanskrit