Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Contain Sanskrit Meaning

अन्तर्धा, अस्, आत्मानं संयम्, निग्रह, भृ, वृत्

Definition

कस्य अपि कार्यस्य उत्तरदायित्वं स्वीकरणात्मकः व्यापारः।
वस्त्रादीनां शरीरे कर्त्रभिप्रायः धारणानुकूलः व्यापारः।
कार्यादीनां पूर्तये सहयोगयुक्तः अन्येषाम् अभिव्यापनानुकूलः व्यापारः।
पतितस्य ग्रहणानुकूलः व्यापारः।
केषुचन कार्यादिषु समाविष्टः।

उपनेत्रादीनां शरीरे धारणानुकूलः व्यापारः।
नियमनानुकूलः व्यापारः।
ग्रहणस्य धारणस्य वा क्रिया।

Example

सः पितुः व्यवसायं साधु निर्वहति।
तृतीयायाः अट्टात् पतन्तं बालकं युवा अग्रे गत्वा अवालम्बत।

पितामहः बालकस्य हस्तं गृण्हाति मार्गस्य पारं गच्छति च।
इदानीं बालकाः अपि उपनेत्रं धारयन्ति।
दुर्गुणेभ्यः त्रातुं अहम् आत्मानम् अरक्षम्।
उत्तमस्य आचारस्य अवलम्बनेन जीवनं सफलं भवति।