Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Container Sanskrit Meaning

आज्यदीपः, नीराञ्जनम्

Definition

मानवनिर्मितं तद् वस्तु यद् पाकाद्यर्थे तथा च अन्यवस्तूनां स्थापनार्थे उपयुज्यते।
मृद्धात्वादिभिः विनिर्मितः आधारः यस्मिन् खाद्यं तथा च अन्यानि वस्तूनि स्थाप्यन्ते।
आचारदीपः यं जनाः देवतां पुरतः नीराजयन्ति।
ऋणादानसमये क्षतिपूर्त्यर्थम् न्यसितः मूल्यवान् वस्त्वादयः
गर्भस्थ

Example

सः श्वानाय मृत्तिकया विनिर्मिते पात्रे दुग्धं पाययति।
धात्वोः आलेखितं पात्रं शोभते।
पुरोहितः प्रतिदिनं नीराजयनात् प्राक् आज्यदीपं सम्मार्जयति।
सुवर्णकारः न्यासम् गृहीत्वा ऋणम् यच्छति
श्यामदेवः कुशलः नटः अस्ति।
चतुष्कोणे गान्धीमहोदयस्य मूर्तेः स्थापना क्रियते।
पात्राय एव ब्