Contaminated Sanskrit Meaning
प्रदूषित
Definition
यद् धर्मम् अनु पवित्रं नास्ति।
न अच्छः।
प्रदूषणेन युक्तः।
दोषेण युक्तः।
Example
अपवित्रं स्थानं गङ्गाजलस्य सिञ्चनेन पवित्रं भवति इति हिन्दुधर्मस्य मान्यता।
पाठशालायां मलिनं वासं परिधृत्य न आगन्तव्यम्।
कार्यशालादिषु बहिर्गतः धूमः वातावरणं प्रदूषितं करोति।
दूषितेन जलेन नैकाः व्याधयः उद्भवन्ति।
Part in SanskritCaprine Animal in SanskritWithal in SanskritAtomic Number 82 in SanskritBroom in SanskritRadish in SanskritSubjugate in SanskritNatural Philosophy in SanskritAcceptable in SanskritLittle in SanskritAttorney in SanskritSeveral in SanskritStrike in SanskritPseud in SanskritCompass in SanskritAssess in SanskritObstructive in SanskritTake in SanskritTrespass in SanskritBeautify in Sanskrit