Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Contamination Sanskrit Meaning

अपवित्रता, अविशुद्धि, अशुचिता, अशुचित्व, अशुद्धि, अस्वच्छता, आशौच, दूषणम्, मलिनता, मालिन्यम्

Definition

अशुद्धस्य भावः।
यः पापं करोति।
न अच्छः।
तत् कर्म यद् अस्मिन् लोके अनुत्तमः तथा च परलोके अनिष्टं फलं जनयति।
कार्ये अनवधानात् अथवा हेलायाः भ्रंशः।
यः अन्यथा जातः।
कस्मिन्नपि वस्तुनि संलग्नाः धूल्यादयः।
मलिनस्य अवस्था भावो वा।
एकः राक्षसः यः खरस्य

Example

अशुद्धतायाः कारणात् अहम् आपणात् खाद्यवस्तूनि क्रेतुं न वांच्छामि किं तु अभ्यासात् क्रीयन्ते, का गतिः।
धार्मिकग्रन्थानुसारेण यदा पृथिव्यां पापं वर्धते तदा प्रभुः अवतारं गृहीत्वा पापीनां संहरति।
पाठशालायां मलिनं वासं परिधृत्य न आगन्तव्यम्।
कबीरस्य मते असत्यवदनं पापम् अस्ति।
दण्डम् अर्हस