Contemporary Sanskrit Meaning
वर्तमानकालीनः, समकालिक, समकालीन
Definition
साम्प्रतं विद्यमानं कालम्।
कालसम्बन्धी।
कालदृष्ट्या उचितम् उपयुक्तं वा।
वर्तमानसम्बन्धि।
विद्यमानः समयः।
वर्तमानकालसम्बन्धी।
एकस्मिन् काले जाताः।
व्याकरणे प्रयुक्तः सः कालः यः सद्यस्कालीनसमयस्य अथवा क्रियाणां च प्रतिपादनं करोति।
यद् इदानीम् अस्ति।
Example
प्रेमचन्दमहोदयेन लिखिता कथा कालिका अस्ति।
समयोचितं कर्म कृत्वा काठिन्यं दूरीकर्तुं शक्यते।
आधुनिकः भारतीयसमाजः भ्रष्टाचारम् अनुसरति।
वर्तमानकाले स्त्री सर्वेषु क्षेत्रेषु अग्रगामिनी।
विश्वस्य वर्तमानकालीनायाः राजनीतेः
Lattice in SanskritQuiver in SanskritGin in SanskritDecoration in SanskritPooh-pooh in SanskritEspecially in SanskritBeautify in SanskritAmah in SanskritMasking in SanskritLow in SanskritTrodden in SanskritRetainer in SanskritInspirational in SanskritLentil Plant in SanskritDenominator in SanskritLink in SanskritSplendour in SanskritRoom Access in SanskritQuintuplet in SanskritFor Certain in Sanskrit