Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Content Sanskrit Meaning

तुष्ट, तृप्त, धृतिमत्, परितुष्ट, सन्तुष्ट, सन्तोषित

Definition

एकमतेः भावः।
यः धनेन सम्पन्नः।
तानि वस्तूनि यानि कस्मिन्नपि कार्ये उपयुज्यन्ते।
यस्य कस्मिन् इच्छा नास्ति।
यस्य इच्छा तोषिता।
यः प्रसीदतिः।
जलादिभिः द्रवरूपैः पदार्थैः क्लिन्नम्।
यस्मिन् परिवर्तनं जातम्।
केषुचित् लेखेषु ग्रन्थादौ वा निरूपिताः विचाराः अथवा यस्य निरूपणं करणीयम् अस्ति।
सः पुरुषः

Example

धनाढ्येन परोपकाराय फलदायिनः वृक्षस्य इव भाव्यम्।
इष्टिकावालुकादीनां सामग्री गृहनिर्माणे उपयुज्यन्ते।
इच्छाहीनस्य व्यक्तेः जीवनं शान्तिपूर्णम् भवति।
भवतां दर्शनेन अहं सन्तुष्टः।
सा क्लिन्नानि वस्त्राणि शोषयति।
प्रेमचन्दमहोदयस्य कथानां विषयः ग्राम्य-स्थितिः आसीत्।
याचनापेक्षया मृत्युं वृणोति अयाचकः।