Contented Sanskrit Meaning
तुष्ट, तृप्त, धृतिमत्, परितुष्ट, सन्तुष्ट, सन्तोषित
Definition
यः धनेन सम्पन्नः।
यस्य कस्मिन् इच्छा नास्ति।
यस्य इच्छा तोषिता।
यः प्रसीदतिः।
जलादिभिः द्रवरूपैः पदार्थैः क्लिन्नम्।
यस्मिन् परिवर्तनं जातम्।
सः पुरुषः यः कदापि याचनं न कृतवान्।
Example
धनाढ्येन परोपकाराय फलदायिनः वृक्षस्य इव भाव्यम्।
इच्छाहीनस्य व्यक्तेः जीवनं शान्तिपूर्णम् भवति।
भवतां दर्शनेन अहं सन्तुष्टः।
सा क्लिन्नानि वस्त्राणि शोषयति।
याचनापेक्षया मृत्युं वृणोति अयाचकः।
Yoke in SanskritDyspepsia in SanskritSet in SanskritWrapped in SanskritFleer in SanskritTinamou in SanskritCommon Pepper in SanskritBalarama in SanskritSouthern in SanskritMight in SanskritFrog in SanskritLight Source in SanskritPursual in SanskritHerbaceous Plant in SanskritHumpback in SanskritRoom in SanskritPharmacy in SanskritNear in SanskritDepiction in SanskritHanging in Sanskrit