Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Contentment Sanskrit Meaning

अलोभः, तर्पणम्, तुष्टिः, तृप्तिः, तोषः, परितुष्टिः, शान्तः, सौहित्यम्, हार्दिः

Definition

कार्यसिद्ध्यर्थं कार्यसमाविष्टानां घटकानां साम्मुख्यम्।
एकमतेः भावः।
क्रोधदुःखादीनां चित्तवृत्तीनां निरोधेन मनसः शमनम्।
आकाङ्क्षानिवृत्तिः।
स्थिरस्य अवस्था भावो वा।
कस्मिन्नपि कस्योपरि वा कृतं संप्रत्ययनम्।
कस्यापि कार्यस्य समापनेन अथवा रोगस्य अपागमनेन प्राप्तः सुखदः अनुभवः।
मृदादीनाम् किञ्चित् उन्नतः भूभाग

Example

उभयोः पक्षयोः अयं समयः यत् ते परस्पराधिकाराणाम् उल्लङ्घनं न करिष्यन्ति।
शान्तेन मनसा योगः कर्तव्यः।
ज्ञानार्जनेन तुष्टिः जाता ।
उपचारेण उपशमः प्राप्तः।
चये स्थित्वा सा माम् आह्वयति।
तयोः देशयोः सन्धिः अभवत् यत् उभौ