Contest Sanskrit Meaning
प्रतियोगिता, स्पर्धा
Definition
गृहस्य सम्मुखः भागः।
गुणादीनाम् उनाधिक्यस्य विचारः।
तुल्यस्य अवस्था भावो वा।
केषुचन कार्यादिषु अन्यस्मात् अग्रे गमनस्य प्रयत्नः।
समायोजितः प्रसङ्गः यस्मिन् सम्मिलितेषु प्रतिस्पर्धिषु एकः विजेतृरूपेण चीयते।
द्वौ अथवा अधिकानां पुरुषाणां परस्पराभिमुखीकरणम
Example
पिता गृहस्य अङ्गणे मञ्चे न्यसीदत्।
रामस्य तुलायां श्यामः अधिकः चतुरः अस्ति।
भवता सह अस्माकं तुल्यता नास्ति।
अधुना कार्यशालासु जातया प्रतियोगितया वीथ्यां प्रतिदिने नूतनम् उप्तादनं दृश्यते।
अद्य साधुना पुरुषेण मेलनं जातम्।
सः स्वस्य शत्रून् प्रत्यकरोत्।
राहुल
Vocative Case in SanskritMechanisation in SanskritVitalist in SanskritDigger in SanskritMember in SanskritRich in SanskritUnlash in SanskritSuccessor in SanskritGenus Nasturtium in SanskritTimeless Existence in SanskritLord's Day in SanskritDepiction in SanskritDicky-bird in SanskritBank in SanskritIncurable in SanskritEnwrapped in SanskritNew in SanskritMoron in SanskritSuperstition in SanskritUnsavory in Sanskrit