Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Contestant Sanskrit Meaning

भिन्नमतिः, विमतः, विरोधकः, विरोधी

Definition

यः प्रतिपक्षे अस्ति।
येन सह शत्रुता वर्तते।
यः विरुद्धः अस्ति।
यः स्पर्धां करोति।
यः स्पर्धते।
यः विरोधं करोति।
यः विरोधं करोति सः।

Example

संसदि प्रतिपक्षिभिः कोलाहलः कृतः।
शत्रुः अग्निश्च दुर्बलः नास्ति।
अस्मिन् निर्वाचने तेन विरोधिनः दलस्य सहकार्यं गृहीतम्।
वामनः मुष्टियोद्धा प्रतिस्पर्धिनम् अभ्यभवत्।
मल्लेन प्रतिद्वन्द्वी पुरुषः पराजितः।
अस्माकं दले विरोधकानां अन्तर्भावः साधुः