Contestant Sanskrit Meaning
भिन्नमतिः, विमतः, विरोधकः, विरोधी
Definition
यः प्रतिपक्षे अस्ति।
येन सह शत्रुता वर्तते।
यः विरुद्धः अस्ति।
यः स्पर्धां करोति।
यः स्पर्धते।
यः विरोधं करोति।
यः विरोधं करोति सः।
Example
संसदि प्रतिपक्षिभिः कोलाहलः कृतः।
शत्रुः अग्निश्च दुर्बलः नास्ति।
अस्मिन् निर्वाचने तेन विरोधिनः दलस्य सहकार्यं गृहीतम्।
वामनः मुष्टियोद्धा प्रतिस्पर्धिनम् अभ्यभवत्।
मल्लेन प्रतिद्वन्द्वी पुरुषः पराजितः।
अस्माकं दले विरोधकानां अन्तर्भावः साधुः
Embrace in SanskritMonth in SanskritResidence Hall in SanskritStupid in SanskritFine-looking in SanskritThrowaway in SanskritWave in SanskritCourage in SanskritWet-nurse in SanskritNatural in SanskritPercentage in SanskritMusical Instrument in SanskritProfane in SanskritImpregnable in SanskritKingdom Of Bhutan in SanskritGuava in SanskritEsurient in SanskritSpiraling in SanskritHelmsman in SanskritDecorate in Sanskrit