Continually Sanskrit Meaning
अनवरतम्, अविच्छिन्नम्, अविरतम्, निरन्तरम्, प्रबन्धेन
Definition
स्वल्पे अन्तरे।
यः क्लान्तः नास्ति।
गतिशीलस्य अवस्था भावो वा।
तीव्रगत्या सह यथा स्यात् तथा।
कालस्थानादिदृष्ट्या यः समीपः अस्ति।
यद् विभक्तं नास्ति।
आसञ्जनस्य क्रिया भावो वा।
निर्धारित-समयोपरान्तम्।
गुणाकारपरिमाणादिषु सादृश्ययुक्तः।
विरामेण विना।
परस्परेण संयुक्तम्।
येषां गुणावगुणाः समानाः।
समानं स्थलं यस्मि
Example
श्यामस्य गृहस्य समीपम् एव एकः विद्यालयः अस्ति।
अक्लान्ताः तीर्थयात्रिणः वेगेन मन्दिरं प्रति गच्छन्ति।
नित्यता जीवनस्य मूलमन्त्रम् अस्ति।
शीघ्रम् एतत् कार्यं सम्पन्नतां नयतु।
अखण्डस्य भारतदेशस्य एकतार्थे प्रयत्नं करणीयम्।
अस
Quake in SanskritOrnament in SanskritBosom in SanskritLive in SanskritMain in SanskritShylock in SanskritPrayer in SanskritKnife Edge in SanskritSustain in SanskritQuiver in SanskritFrequency in SanskritUprooter in SanskritTravail in SanskritPistil in SanskritInferiority in SanskritWhip in SanskritCogent in SanskritWipeout in SanskritUnthought in SanskritBourgeon in Sanskrit