Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Continuance Sanskrit Meaning

अविरतिः, अविराम, अविश्रान्तिः, ध्रौव्यम्, नित्यता, स्थायित्व

Definition

कर्मादिषु आसक्त्या प्रवृत्तिः।
एकाग्रस्य भावः।
गतिशीलस्य अवस्था भावो वा।
सजातीयवस्तूनां सक्रमं रचनायाः परम्परा।
विरामेण विना।
सा पद्धतिः या दीर्घकालं यावत् अक्षुण्णतया प्रचलति।
जलादिभिः द्रवरूपैः पदार्थैः क्लिन्नम्।
वस्तुकार्यादीनाम् आनुपूर्व्यस्य अवस्था।
यः निरन्तरं भवति।
धातोः अन्योन

Example

अविरक्तेः कारणात् मोहपाशे वयं बद्धाः।
दिवाकरः एकाग्रतया स्वस्य कार्यं करोति।
नित्यता जीवनस्य मूलमन्त्रम् अस्ति।
अस्माकं समाजस्य विवाहस्य परम्परा भिन्ना अस्ति।
सा क्लिन्नानि वस्त्राणि शोषयति।
परस्परं पत्रप्रेषणस्य क्रमः न अन्यथा करणीयः।
अविरतया वर्षया जनजीवनम् आकुलीभूत