Continuant Sanskrit Meaning
अविरत, अश्रान्त
Definition
यः क्लान्तः नास्ति।
गतिशीलस्य अवस्था भावो वा।
यस्मिन् अवरोधो नास्ति।
यद् विभक्तं नास्ति।
निर्धारित-समयोपरान्तम्।
विरामेण विना।
यः परम्परया आगतः।
यः निरन्तरं भवति।
अपृथग्भूतं मिलितम् इत्यर्थः।
यः खण्डितः नास्ति।
यस्मिन् श्रान्तिः नास्ति।
क्रमेण प्राप्तः।
विघ्
Example
अक्लान्ताः तीर्थयात्रिणः वेगेन मन्दिरं प्रति गच्छन्ति।
नित्यता जीवनस्य मूलमन्त्रम् अस्ति।
अखण्डस्य भारतदेशस्य एकतार्थे प्रयत्नं करणीयम्।
अस्य कार्यस्य सिद्धेः पश्चात् अहं गृहं गच्छामि।
सा विवाहसमये परम्परागतायां वेशभूषायां चारु दृष्टा।
अविरतया वर्षया जनजीवनम् आकुलीभूतम्।
Angry in SanskritCounsel in SanskritPredestinationist in SanskritRealistic in SanskritPursual in SanskritMain in SanskritAdulterer in SanskritMild in SanskritAutumn Pumpkin in SanskritLower Rank in SanskritLounge Chair in SanskritAirtight in SanskritVoucher in SanskritPicnic in SanskritInhuman Treatment in SanskritRing in SanskritBlockage in SanskritMetallurgy in SanskritBeam Of Light in SanskritMaimed in Sanskrit