Continuation Sanskrit Meaning
अविरतिः, अविराम, अविश्रान्तिः, ध्रौव्यम्, नित्यता, स्थायित्व
Definition
कर्मादिषु आसक्त्या प्रवृत्तिः।
एकाग्रस्य भावः।
गतिशीलस्य अवस्था भावो वा।
दैर्घ्यं विस्तारः च।
विरामेण विना।
यः निरन्तरं भवति।
कस्यचित् विषयस्य व्याप्तेः अवस्था भावः वा।
जैनमतानुसारेण धर्मशास्त्रम् अतिक्रम्य वर्तनम्।
Example
अविरक्तेः कारणात् मोहपाशे वयं बद्धाः।
दिवाकरः एकाग्रतया स्वस्य कार्यं करोति।
नित्यता जीवनस्य मूलमन्त्रम् अस्ति।
भारतदेशस्य विस्तारः आ हिमालयात् कन्याकुमारीं यावत् अस्ति।
अविरतया वर्षया जनजीवनम् आकुलीभूतम्।
शिक्षायाः प्रसारेण एव देशस्य उन्नतिः
Successfulness in SanskritInvective in SanskritTrusting in SanskritStrong Drink in SanskritSedative in SanskritSudra in SanskritUnthinkable in SanskritAvailable in SanskritHit in SanskritStamp in SanskritAtheism in SanskritLaugh At in SanskritExploitation in SanskritWrangle in SanskritBlemished in SanskritAmass in SanskritOdorless in SanskritCoronation in SanskritAcquainted in SanskritDo in Sanskrit