Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Continuative Sanskrit Meaning

समुच्चयबोधकः

Definition

विरामेण विना।
सभासमित्यादयः सः सदस्यः यः संयोजनं करोति।
यः युनक्ति।
व्याकरणशास्त्रानुसारेण सः शब्दः यः द्वयोः शब्दयोः वाक्ययोः वा अन्वयं करोति।
यः योजयति।

Example

कारणवशात् संयोजकेन सभा आहूता।
द्वयोः नगरयोः अयं सेतुः योजकः अस्ति।
तथा इति शब्दः समुच्चयबोधकः अस्ति।
समासे योजकानि चिह्नानि सन्ति।