Continuative Sanskrit Meaning
समुच्चयबोधकः
Definition
विरामेण विना।
सभासमित्यादयः सः सदस्यः यः संयोजनं करोति।
यः युनक्ति।
व्याकरणशास्त्रानुसारेण सः शब्दः यः द्वयोः शब्दयोः वाक्ययोः वा अन्वयं करोति।
यः योजयति।
Example
कारणवशात् संयोजकेन सभा आहूता।
द्वयोः नगरयोः अयं सेतुः योजकः अस्ति।
तथा इति शब्दः समुच्चयबोधकः अस्ति।
समासे योजकानि चिह्नानि सन्ति।
Waste in SanskritDull in SanskritAmbrosia in SanskritFate in SanskritVery in SanskritVeterinary in SanskritAcerbity in SanskritSandalwood in SanskritShare in SanskritShaft Of Light in SanskritTerritorial Dominion in SanskritConceited in SanskritCi in SanskritS in SanskritWeed in SanskritUnforbearing in SanskritThinking in SanskritPhalacrosis in SanskritReading in SanskritMiddle in Sanskrit