Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Contract Sanskrit Meaning

अभ्युपगमः, आकुंच्, आङ्कुच्, तञ्च्, त्वञ्च्, प्रसंविदा, प्रसंवेदनम्, संकुच्, संक्षिप्, सङ्कुच्, सङ्क्षिप्, संपीड्, समाकृष्, सम्पीड्, संविद्, संहृ

Definition

कार्यसिद्ध्यर्थं कार्यसमाविष्टानां घटकानां साम्मुख्यम्।
धनादीन् स्वीकृत्य कस्यापि कार्यस्य परिपूर्त्यर्थम् अङ्गीकृतं दायित्वम्।
कस्यापि विषयस्य कार्यस्य वा उत्तरदानस्य अधिकारः।
स्वीकरणस्य क्रिया।
पटहद्वयोः एकः धातुयुक्तः तथा च यस्य मुखं चर्मणा आच्छादितम् अस्ति।
अनिष्टसंस्भवस्य विलम्बस्य वा आशङ्कायाम् स्वार्थसम्पादकः तर्

Example

उभयोः पक्षयोः अयं समयः यत् ते परस्पराधिकाराणाम् उल्लङ्घनं न करिष्यन्ति।
तेन मार्गस्य निर्मितेः अभ्युपगमः प्राप्तः।
अस्य कार्यस्य अनुयोगाधीनता कस्य।
भारतशासनेन अस्याः परियोजनार्थे अनुमतिः दत्ता।
तादृशः उपायः कथ्यताम् येन