Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Contractable Sanskrit Meaning

संक्रामक, सङ्क्रामक, सञ्चारिन्, संसर्गजन्य

Definition

यस्मिन् गतिः अस्ति।
अज्ञातपूर्वगृहागतव्यक्तिः यस्य न ज्ञायते नाम न च गोत्रं न च स्थितिः अकस्मात् गृहमायाति ।
विश्वगमनवान् विश्वव्यापी तथा च यस्मिन् जीवाः श्वसन्ति।
एकं मिश्रितं गन्धद्रव्यं यस्य ज्वलनेन सुगन्धितः धूमः जायते।
यस्य (रोगस्य) संसर्गात् संक्रमणं भवत

Example

अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्तते। स तस्मै दुष्कृतं दत्वा पुण्यम् आदाय गच्छति।
वायुं विना जीवनस्य कल्पनापि अशक्या।
धूपं गन्धवर्तिकादीञ्च प्रज्वाल्य भगवतः पूजनं क्रियते।
विसूचिका इति एकः संसर्गजन्यः व्याधिः अस्ति।