Contradiction Sanskrit Meaning
असंगतिः, असङ्गतिः, विरुद्धता, विरोधोक्तिः, विसंवादः, विसंवादिता
Definition
कस्यापि सिद्धान्तम् अन्यथाकर्तुं प्रवर्तितं मतम्।
द्वयोः वचनयोः वर्तमानः विरोधः।
Example
पृथ्वी स्थिरा अस्ति तथा च सूर्यः गतिमान अस्ति इत्यस्य सिद्धान्तस्य प्रतिवादः प्रथमतः सुकरात महोदयेन कृतः।
जनस्य वचनेषु विरोधोक्तेः कारणात् सः अविश्वसनीयः भवति।
Breeding in SanskritWorry in SanskritVerboten in SanskritChatter in SanskritDetrition in SanskritSaturated in SanskritPurpose in SanskritMulberry Fig in SanskritChew in SanskritQuicksilver in SanskritSqueeze in SanskritResolve in SanskritStream in SanskritScatterbrained in SanskritUngodly in SanskritRough in SanskritComfort in SanskritArtocarpus Heterophyllus in SanskritUnified in SanskritBan in Sanskrit