Contrary Sanskrit Meaning
मताग्रहिन्
Definition
कार्यप्रतिबन्धकक्रिया।
यः गमनकाले पुनः पुनः विरमति।
अवश्यकर्तव्येषु अप्रवृत्तिशीलः।
यः अन्यैः सह धृष्टतया व्यवहारं करोति।
क्रममान्यतादिभिः दृष्ट्या अन्यथात्वम्।
यत्र शत्रुभावना वर्तते।
यः आग्रहेण स्वमतम् स्थापयति।
यस्य अहङ्कारो विद्यते।
किमपि कार्यम् अयोग्यं मत्वा तद्व
Example
रामस्य विरोधे सत्यपि मया निर्वाचनार्थं यतितम्।
एषः वामारम्भः वृषः कृषीक्षेत्रस्य कर्षणकाले वारंवारं विरमति।
मोहनः धृष्टः अस्ति।
तयोः मतप्रवाहाः विपरीताः तथापि उभौ अपि सुहृदौ।
दानेन वैराण्यपि यान्ति नाशनम्।
गर्विताः जनाः प्रजार्थे अभिशापरूपाः सन्ति।
Bluejacket in SanskritPrecious in SanskritHonest in SanskritHigher Status in SanskritGesticulation in SanskritOnion Plant in SanskritTake in SanskritLiteracy in SanskritTalk Over in SanskritDreadfulness in SanskritFlood Tide in SanskritRay in SanskritGall in SanskritComplainant in SanskritRise in SanskritUngrateful in SanskritSunshine in SanskritDiverseness in SanskritMin in SanskritThinking in Sanskrit