Contrast Sanskrit Meaning
रेखा, रेषा
Definition
विसङ्गस्य अवस्था भावो वा।
कार्यप्रतिबन्धकक्रिया।
यत्र शत्रुभावना वर्तते।
किमपि कार्यम् अयोग्यं मत्वा तद्विषये कथनस्य क्रिया।
कस्यापि सिद्धान्तम् अन्यथाकर्तुं प्रवर्तितं मतम्।
दण्डाकारः लिपिविशेषः।
असमानस्य अवस्था भावो वा।
सुपेशं तथा च दीर्घं चिह्नम्।
सा वास्तविकी
Example
कार्ये उत्पन्नाः विसङ्गतयः दूरीकरणार्थे वेगेन प्रयतत।
रामस्य विरोधे सत्यपि मया निर्वाचनार्थं यतितम्।
दानेन वैराण्यपि यान्ति नाशनम्।
सम्यक् कार्यं कर्तुं कस्यापि आशङ्का न भवेत्।
पृथ्वी स्थिरा अस्ति तथा च सूर्यः गतिमान अस्ति इत्यस्य
Secret in SanskritAcquire in SanskritHash Out in SanskritBouldery in SanskritBluster in SanskritSapling in SanskritSprinkling in SanskritEvening in SanskritElucidation in SanskritKnowledge in SanskritUnscramble in SanskritSweet Potato in SanskritInspire in SanskritLowbred in SanskritDrape in SanskritOctober in SanskritVolunteer in SanskritInvestigating in SanskritWail in SanskritIdeate in Sanskrit