Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Contribution Sanskrit Meaning

अनुप्रदानम्, अपवर्गः, अपवर्जनम्, अपसर्जनम्, अंशदानम्, अंहितिः, इज्यः, उत्सर्गः, उत्सर्जनम्, उदात्तः, उद्धारः, उपसत्तिः, उपसदः, दत्तम्, दत्तांशः, दादः, दानीयम्, दायः, नमस्, निर्यातनम्, निर्वपणम्, प्रदानम्, योगदानम्, विलम्भः, विश्रणनम्, विहापितम्, स्पर्शनम्

Definition

सः शब्दः येन किञ्चित् वस्तु कश्चित् व्यक्तिः बुध्यते सम्बोध्यते वा।
एका सङ्ख्या अन्यया सङ्ख्यया अन्याभिः सङ्ख्याभिः वा योजनस्य क्रिया।
कस्याः अपि सङ्ख्यायाः अन्यस्याः सङ्ख्यायाः भागः।
रणे वादे तथा च स्पर्धायाम् वा

Example

अस्माकं प्राचार्यस्य नामधेयं पुष्पक भट्टाचार्य इति अस्ति।
चतुर्षु पञ्चस्य योजनेन नव इति सङ्ख्या सम्प्राप्ता।
अद्य गणितस्य नियतकाले भागहरः पाठिष्यति।
पञ्च युतं चतुर् इत्यस्य योगफलं विंशतिः अस्ति।
तादृशः उपायः कथ