Control Sanskrit Meaning
आत्मानं संयम्, निग्रह, नियन्त्रणम्, नियन्त्रना, प्रभविष्णुता, प्रभुत्वम्
Definition
कस्मिंश्चित् वस्तुनि अन्येन वस्तुना आहननम्।
रणे वादे तथा च स्पर्धायाम् वा भङ्गः।
व्यापारे अर्थस्य अपागमः।
वेधस्थानं यत् शस्त्रेण प्रह्रीयते।
पितुः पिता।
गतिबुद्धिकर्मादीनां सीमा।
मातुः पिता।
अन्यान् स्वाधिकारे कृत्वा कार्यव्यापारादीनां प्रचालनस्य अवस्था।
यया शक्त्या किञ्चित् वस्तु अन्यं
Example
तेन दण्डेन आघातः कृतः।
अस्मिन् व्यापारे व्ययः जातः।
अर्जुनस्य बाणेन नित्यं लक्ष्यं वेधितम्।
यदा तस्य बन्धनं शिथिलं जातं तदा मत्स्यः जले उदप्लवत्।
मम पितामहः धर्मनिष्ठः अस्ति।
बुद्धेः परिधिः ज्ञातुं न शक्यते।
मम मातामहः अध्यापकः।
स्वपितुः व्यवसाये इदानीं रामस्य एव
Reflexion in SanskritTurf Out in SanskritTurmeric in SanskritTease in SanskritPrivacy in SanskritPolar in SanskritHumbly in SanskritSwim in SanskritHug in SanskritWaken in SanskritEating in SanskritSinging in SanskritGolden Ager in SanskritIntroverted in SanskritWorry in SanskritPurulence in SanskritConsole in SanskritAccordingly in SanskritChin in SanskritSlowness in Sanskrit