Controlled Sanskrit Meaning
नियन्त्रित, प्रतिबद्ध, संयत
Definition
यस्य सङ्ग्रहः कृतः।
यस्योपरि नियन्त्रणम् अस्ति।
यः मर्यादां न उल्लङ्घयति।
यः नियमेन संयमेन बद्धः।
येन वासना तथा च मनः वशीकृतौ।
वचनेन बद्धः।
नियमैः युक्तः।
यस्य मार्गे बाधा उत्पन्ना।
Example
अस्मिन् संग्रहालये नैकानि सङ्ग्रहितानि प्राचीनवस्तुनि सन्ति।
शासनेन नियन्त्रिता संस्था प्रसुप्ता।
संयतः पुरुषः श्रद्धेयः अस्ति।
संयतेन जीवनेन मानवः सुखायते।
संयतः पुरुषः धर्मसाधनायां चरमं स्थानं गच्छति।
वचनबद्धः भीष्मपितामहः
Heated in SanskritFull Moon in SanskritMorgue in SanskritForesightful in SanskritUnity in SanskritHarshness in SanskritPuffy in SanskritPrime in SanskritOlfactory Organ in SanskritConceal in SanskritLook For in SanskritUnsanctified in SanskritInterest in SanskritDeck in SanskritBritish People in SanskritDaring in SanskritParent in SanskritBroad in SanskritGrow in SanskritTorso in Sanskrit