Controller Sanskrit Meaning
अधिकारी, अधिष्ठाता, अध्यक्षः, आङ्किकः, गणकः, नियंत्रकः, लेखापालः, वशी, शास्ता
Definition
फलज्योतिषशास्त्रस्य ज्ञाता।
यः आयव्ययादीनाम् अङ्कनं करोति।
यः कार्याणां वस्तुनः अवस्थानां वा नियन्त्रणं करोति।
यः कार्यं वस्तु अवस्था वा नियन्त्रयति।
गणितसम्बन्धी।
सा व्यवस्था या यन्त्रस्य सञ्चालनं नियन्त्रयति ।
Example
सः कुशलः दैवज्ञः अस्ति।
रामकृष्णाजीमहोदयः स्टेटबँक इति वित्तकोषे लेखापालः अस्ति।
अस्मिन् विद्युतयन्त्रे एकः तापस्य नियन्त्रकः वर्तते।
अस्य यन्त्रस्य उष्माङ्कस्य नियन्त्रकः पिञ्जः भग्नः।
तस्य गणितीयं ज्ञानम्
Eat in SanskritFuse in SanskritExpectation in SanskritDust Devil in SanskritBig Brother in SanskritBreeze in SanskritMember in SanskritMourn in SanskritQuestion in SanskritFly in SanskritHealthy in SanskritDeliberateness in SanskritRoad in SanskritDerision in SanskritGanges in SanskritDisorganized in SanskritWoodworking in SanskritGuilt in SanskritIlliterate in SanskritPledge in Sanskrit