Controversial Sanskrit Meaning
विवादानुगत, सांवादिक
Definition
यद् विषये विवादः सुशकः।
यः विवादं करोति।
यस्य विषये विवादः जायते।
यस्मिन् विषये वादं भवितुम् अर्हति।
Example
अहम् विसंवादिनि विषये किमपि कर्तुं नेच्छामि।
विवादिनः पुरुषात् अन्तरं वरम्।
विवादिते विषये उभयपक्षे सन्धिः अभवत्।
केचित् नेतारः विवादानुगतं भाषणं कृत्वा जनेषु कलहम् उत्पादयन्ति।
Increase in SanskritScathe in SanskritExercise in SanskritFamily Name in SanskritHerder in SanskritObject in SanskritUnwitting in SanskritBare in SanskritRoot in SanskritMadwoman in SanskritDestruction in SanskritArtless in SanskritClean-handed in SanskritPascal Celery in SanskritState Of Matter in SanskritDisloyal in SanskritDeath in SanskritSunniness in SanskritTardily in SanskritPalm in Sanskrit