Contumely Sanskrit Meaning
अधिक्षेपः, अपभाषणम्, अपवादः, कुवचनम्, खलोक्तिः, गर्हणम्, गर्हा, दुरालापः, दुर्वचनम्, दुर्वचम्, दुर्वादः, निन्दा, परुषोक्तिः, विदूषणम्, शपनम्
Definition
निन्दाव्यञ्जकः कठोरः असभ्यः शब्दः।
यद् कथनीयं नास्ति।
यस्य वर्णनं कर्तुं न शक्यते।
यः किमपि न वदति।
उच्चारणसामर्थ्यस्य अभावात् वक्तुम् असमर्थः।
धृष्टस्य अवस्था भावो वा।
अनुचितं धैर्यम्।
अपशब्दकथनानुकूलः व्यापारः।
दुष्टं वचनम्।
निर्लज्जस्य अवस्था भावः वा।
कस्मादपि कार
Example
मम केचित् अनुभवाः अवाच्याः।
कश्मीरप्रदेशस्य प्राकृतिकसौन्दर्यम् अवर्णनीयम्।
मूकः संकेतैः किम् अपि अकथयत्।
प्रतिदिने तस्य धृष्टता वर्धते एव।
पाकिस्तानस्य भारतराष्ट्राय युद्धार्थे आह्वानम् इति धार्ष्ट्यम् एव।
सः बहुकालं यावत् अपाभाषत।
Detainment in SanskritYouth in SanskritAccount in SanskritIre in SanskritSpoon in SanskritSura in SanskritTransverse Flute in SanskritUndress in SanskritFall In in SanskritScream in SanskritReturn in SanskritRequisite in SanskritMailman in SanskritPlentiful in SanskritTin in SanskritCultivated Carrot in SanskritCircumvent in SanskritClose in SanskritGreece in SanskritNavel in Sanskrit