Convener Sanskrit Meaning
संयोजकः
Definition
सभासमित्यादयः सः सदस्यः यः संयोजनं करोति।
यः युनक्ति।
व्याकरणशास्त्रानुसारेण सः शब्दः यः द्वयोः शब्दयोः वाक्ययोः वा अन्वयं करोति।
यः योजयति।
Example
कारणवशात् संयोजकेन सभा आहूता।
द्वयोः नगरयोः अयं सेतुः योजकः अस्ति।
तथा इति शब्दः समुच्चयबोधकः अस्ति।
समासे योजकानि चिह्नानि सन्ति।
Pallid in SanskritAntipathy in SanskritSorrow in SanskritDislodge in SanskritHome in SanskritBrainwave in SanskritGanapati in SanskritGraven Image in SanskritFine-looking in SanskritForesighted in SanskritMosquito in SanskritIncongruousness in SanskritRuiner in SanskritCleansing in SanskritElectric Cell in SanskritImpregnable in SanskritUnashamed in SanskritSubject in SanskritOrganized in SanskritViridity in Sanskrit