Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Conversation Sanskrit Meaning

चर्चा, वार्ता, वार्तालापम्, संभाषणम्

Definition

सोद्देश्यं लिखितः उक्तः वा वचनोपन्यासः।
अनेकवारं पौनःपुन्येन वा कथिता उक्तिः वचनं वा ।
यद् प्रागेव उक्तम्।
प्रामाण्येन विना जने प्रसृता मिथ्या वार्ता।
कस्यपि स्थाने विशिष्टे समये घटितः प्रसङ्गः।
रूपकादिषु पात्राणां परस्परालापः स्वगतं वा।
परस्परेण सह आलापनस्य क्रिया।
जनेषु

Example

यदा भ्रातुः विवाहस्य सन्देशः प्राप्तः तदा सः मुदितः।
किंवदन्तेः प्रामाण्यं परीक्षणीयम्।
अद्य घटितया घटनया सर्वे विस्मिताः।
संस्कृतनाटके स्त्रीपात्राणाम् संवादः प्राकृते अस्ति।
लोकोक्तयः भाषां समलङ्कुर्वन्ति।
भगवद्गीतायां श्रीकृष्णेन दत्तः