Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Convert Sanskrit Meaning

अवबोधय, प्रतिदापय, प्रबोधय, वि कृ

Definition

आदौ वचनं प्रवर्त्य प्रतिश्रुत्य वा अनन्तरं प्रतिनिवर्तनानुकूलः व्यापारः।
एकस्य स्थाने अपरस्य स्थापना।
विकारस्य क्रिया।
परिवर्तनानुकूलव्यापारः।
एकं वस्तु दत्त्वा अन्यस्य वस्तुनः ग्रहणानुकूलः व्यापारः।
स्थानपरिवर्तनानुकूलः व्यापारः।
पूर्वं वर्तमानस्य वस्तुनः स्थाने अन्यस्य वस्तुनः परिवर्तनानुकूलः व्यापारः।

Example

सः स्ववचनेभ्यः पराङ्मुख्यभवत्।
त्वया सप्ताहे एकवारं शयनास्तरणं परिवर्तनीयम्।
आधुनिकजीवनशैल्या समाजे भूरि परिवर्तनं विक्रीयते। / ""विकारहेतौ सति विक्रयन्ते येषां न चेतांसि त एव धीराः [कु 1.59]
रमा स्वस्य शीतकपाटिकां प्रत्ययच्छत्। /तिलेभ्यः प्रतियच्छति माषान्।
गतमासे मम कार्यालयः समक्रामत्।
मन्दिरे मम पादत्राणं प्रतिसमाधत्ते।