Convey Sanskrit Meaning
अभिव्यञ्ज्, आनी, आविष्कृ, आहृ, व्यक्तीकृ, व्यञ्ज्
Definition
यस्य प्रेषणं कृतम्।
कस्यचन पुरुषस्य एकस्थानवियोगपूर्वकान्यस्थानसंयोगाय प्रेरणानुकूलः व्यापारः।
पुरुषकर्मकः एकस्थानतः अन्यस्थानसंयोगप्रेरणानुकूलः व्यापारः।
अनुक्रमेण किञ्चनपदस्थानादिपर्यन्तं अपरिस्पन्दः समायानप्रेरणानुकूलः व्यापारः।
Example
भवतः प्रेषितं पत्रं मया प्राप्तम्।
मार्गात् भ्रष्टं बालकं अहं गृहं प्रापयत्।
शिक्षणं दत्त्वा मम पितरौ माम् इतःपर्यन्तं प्रापयत्।
Ire in SanskritReproductive Organ in SanskritArgument in SanskritSelf-renunciation in SanskritThe Pits in SanskritVacuous in SanskritExpiry in SanskritError in SanskritDemocratic in SanskritHonest in SanskritToad Frog in SanskritSmoking in SanskritStar in SanskritCouple in SanskritOneness in SanskritOrganized in SanskritParticipant in SanskritMiserableness in SanskritStruggle in SanskritOftentimes in Sanskrit