Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Convey Sanskrit Meaning

अभिव्यञ्ज्, आनी, आविष्कृ, आहृ, व्यक्तीकृ, व्यञ्ज्

Definition

यस्य प्रेषणं कृतम्।
कस्यचन पुरुषस्य एकस्थानवियोगपूर्वकान्यस्थानसंयोगाय प्रेरणानुकूलः व्यापारः।
पुरुषकर्मकः एकस्थानतः अन्यस्थानसंयोगप्रेरणानुकूलः व्यापारः।
अनुक्रमेण किञ्चनपदस्थानादिपर्यन्तं अपरिस्पन्दः समायानप्रेरणानुकूलः व्यापारः।

Example

भवतः प्रेषितं पत्रं मया प्राप्तम्।
मार्गात् भ्रष्टं बालकं अहं गृहं प्रापयत्।
शिक्षणं दत्त्वा मम पितरौ माम् इतःपर्यन्तं प्रापयत्।