Conveyance Sanskrit Meaning
वाहनम्
Definition
खगादीनाम् अवयवविशेषः।
तद् यानं येन यात्रीगणाः यात्रां कुर्वन्ति।
वाहने आसनस्य क्रिया।
पक्षिणां शरीरस्य एकः बाह्यः अवयवविशेषः यद् अगुरुः तथा च जलनिरोधकः वर्तते।
यद् यस्योपरि उपविश्य सामग्रीं स्थापयित्वा वा अन्यत्र गन्तुं शक्यते।
यः यात्रां करोति।
एकस्मात् स्थानात् अन्यस्मिन् स्थानं प्रति नयनम्।
Example
लुब्धकः खडगेन खगस्य पक्षौ अछिदत्।
बस इति लोकयानस्य प्रकारः अस्ति।
अश्वोपरि आरोहणस्य समये रामः अपतत्।
भगवान् कृष्णः मस्तके मयूरस्य पक्षं धारयति स्म।
यात्रिकः न प्राप्तः अतः यानं रिक्तमेव आगतम्।
परिवहनस्य क
Know in SanskritHaggard in SanskritLuscious in SanskritMagnetic North in SanskritBrinjal in SanskritHeartsease in SanskritVictual in SanskritCashew Nut in SanskritBuzz in SanskritDecked in SanskritMale Parent in SanskritBore in SanskritEducated in SanskritSlanderer in SanskritAlexandria in SanskritExcusable in SanskritTasteful in SanskritRevivification in SanskritTenth in SanskritSugar Cane in Sanskrit