Cony Sanskrit Meaning
मृदुलोमकः, लम्बकर्णः, लोनकर्णः, लोलकर्णकः, शशः, शशकः
Definition
पृथिव्याः निकटतमः अतितेजस्वी खगोलीयः पिण्डः यं परितः पृथ्व्यादिग्रहाः भ्रमन्ति। तथा च यः आकाशे सुवति लोकम् कर्माणि प्रेरयति च।
पशुविशेषः, यः अप्रशस्तः, खरतुल्यनादः, प्रदीप्तपुच्छः कुनखः विवर्णः निकृत्तकर्णः द्विपमस्तकश्च।
धर्मग्रन्थैः वर्णिताः ते जीवाः ये धर्मविरोधिनः कार्यान् अकरोत् तथा च देवानां ऋषीणां च शत्रवः आसन्।
पशुविशेषः- सः
Example
अजः पर्वतं गच्छति।
पुराकाले असूराणां भयेन धर्मकार्ये काठीन्यम् अभवत्।
गजाय इक्षुः रोचते।
वायुं विना जीवनस्य कल्पनापि अशक्या।
शशः शाकभक्षः अस्ति।
गर्दभः उत्पादशयानः अस्ति।
श्येनेन झटिति मूषकः परिगृहीतः। / ""श्येनाः प्रशस्ताः प्र
Apprehension in SanskritPalatine in SanskritImbecile in SanskritAlert in SanskritWipeout in SanskritDegeneracy in SanskritDeodar in SanskritCrack in SanskritCopy in SanskritFloor in SanskritSin in SanskritOpen in SanskritSwindle in SanskritInstance in SanskritTend in SanskritFive in SanskritUnseeable in SanskritIntumesce in SanskritDevolve in SanskritCastor-oil Plant in Sanskrit