Cook Sanskrit Meaning
अन्नसंस्कर्ता, आन्धसिकः, उपसाध्, औदेनिकः, पचः, पचकः, पचेलुकः, पच्, पाचकः, प्रपच्, भक्तकारः, भक्ष्यकारः, श्रा, सूदाध्यक्षः, सूपकारः
Definition
सः राजा यस्य राज्यं सुदूरं वर्तते।
भारते वंशपरम्परया गोपालनव्यवसायं क्रियमाणानां जनानां जातिः।
धान्यशाकादिभिः अन्ननिर्माणानुकूलः व्यापारः।
फलादीनां पक्वदशाप्राप्तिप्रेरणानुकूलः व्यापारः।
यः अन्यान् कृते अन्नं पचति।
भोजननिर्माणस्य क्रिया।
गुरुब्राह्मणादीनां कृते आदरसूचकं सम्बोधनम्।
हिन्दूनां महान् राजा।
यद् पाचनक्रियायां सहाय्यकं भव
Example
दशरथः महाराजः अस्ति।
गोपालकाः गवां संवर्धनं करोति।
माता सर्वेषां कृते भोजनम् अपचत्।
सः आम्राणि पाचयति।
अस्माकं सूपकारः स्वादयुक्तम् अन्नं पचति।
वसन्तऋतौ कोकिलस्य कूजनं श्रूयते।
मात्रा पचनक्रियायाः समयः एव न प्राप्यते।
एषः आचार्यः स्वस्य भोजनं