Cooked Sanskrit Meaning
अग्निपक्व, पक्व
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
यस्य कार्यादीनाम् अनुभवो अस्ति।
रसपूर्णं मृदु तथा च परिणतं फलम्/ कठीनस्य अन्नस्य मृदुभूतम् अन्नम्।
पूयेन पूरितः।
यद् क्वथ्यते।
यः पूर्णतया विकसितः।
यस्मिन् यक्तिञ्चित् कार्यं कर्तुं विशिष्टा योग्यता अस्ति सः ।
अग्नौ निर्मितं भोजनम्।
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
अस्य कार्यस्य कृते अनुभविनः पुरुषस्य आवश्यकता अस्ति।
सः पक्वम् आम्रं खादति।
पूयिता ग्रन्थिः प्रतिदिने संमार्जनीया।
क्वथितात् अन्नात् शरीरं ऊर्जां प्राप्नोति।
प्रगल्भा मतिः एव विवेकिनी भवितुं शक्नोति।
प्रव
Withdraw in SanskritEbony in SanskritTally in SanskritLink in SanskritFraudulent in SanskritInquirer in SanskritAbandon in SanskritOutgrowth in SanskritEffortless in SanskritWorship in SanskritNow in SanskritOrganized in SanskritInfamy in SanskritChairperson in SanskritIn The Middle in SanskritDisturbed in SanskritServant in SanskritShine in SanskritRest in SanskritInsult in Sanskrit