Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cooking Sanskrit Meaning

आराधनम्, पचनक्रिया, पचिः, पाकः, पाकक्रिया, पाचिः, विपाकः, श्रपणम्, सूदकर्म

Definition

दिने द्विवारं भुज्यमानः पूर्णाहारः।
धर्मेण शुद्धः।
रन्धनगृहम्।
धान्यशाकादिभिः अन्ननिर्माणानुकूलः व्यापारः।
फलादीनां पक्वदशाप्राप्तिप्रेरणानुकूलः व्यापारः।

भुक्तस्य अन्नस्य जठरे शरीरस्य धातुषु परिवर्तनम्।
आशियाखण्डे वर्तमानः सः देशः यस्य निर्मितिः भारतदेशस्य विभाजनात् जाता।
भोजननिर्माणस्य क्रिया।
पाकिस्थानसम्बन्धी।

Example

काशी इति पवित्रं स्थानम् अस्ति।
सीता पाकशालायाम् भोजनसामग्रीं स्वस्थाने स्थापयति।
माता सर्वेषां कृते भोजनम् अपचत्।
सः आम्राणि पाचयति।

भोजनस्य सम्यक् पाचनं न भवति चेत् मलावरोधः भवति।
भारतेन पाकिस्तानेन च परस्